Sanskrit Shankardev Class 5 Lesson 7 Question & Answers उपरि, अधः, वामतः,
।। সংস্কৃত ।। পঞ্চম মান ।। প্ৰশ্ন – উত্তৰ ।। सप्तमः पाठः उपरि, अधः, वामतः, दक्षिणतः, पुरतः, पृष्ठतः अभ्यासाः १. एतेषां प्रश्नानाम् उत्तरं लिखतु –এই প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ – १. घटीका कुत्र अस्ति?ঘড়ীটো ক’ত আছে?👉 घटीका उत्पीठिकायाः उपरि अस्ति।ঘড়ীটো টেবুলৰ ওপৰত আছে। २. बिडालः कुत्र अस्ति?মেকুৰীটো ক’ত আছে?👉 बिडालः आसन्दस्य अधः अस्ति।মেকুৰীটো চকীৰ তলত আছে। […]
Sanskrit Shankardev Class 5 Lesson 7 Question & Answers उपरि, अधः, वामतः, Read More »
